Original

नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम् ।अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन ॥ ६९ ॥

Segmented

न अधिज्यम् अपि यत् शक्यम् कर्तुम् अन्येन गाण्डिवम् अन्यत्र अर्जुन-भीमाभ्याम् त्वया वा मधुसूदन

Analysis

Word Lemma Parse
pos=i
अधिज्यम् अधिज्य pos=a,g=n,c=1,n=s
अपि अपि pos=i
यत् यद् pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
कर्तुम् कृ pos=vi
अन्येन अन्य pos=n,g=m,c=3,n=s
गाण्डिवम् गाण्डिव pos=n,g=n,c=1,n=s
अन्यत्र अन्यत्र pos=i
अर्जुन अर्जुन pos=n,comp=y
भीमाभ्याम् भीम pos=n,g=m,c=3,n=d
त्वया त्वद् pos=n,g=,c=3,n=s
वा वा pos=i
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s