Original

अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा ।सभायां परिकृष्टाहमेकवस्त्रा रजस्वला ॥ ६८ ॥

Segmented

अधर्मेण हृतम् राज्यम् सर्वे दासाः कृतास् तथा सभायाम् परिकृष्टा अहम् एक-वस्त्रा रजस्वला

Analysis

Word Lemma Parse
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=1,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
दासाः दास pos=n,g=m,c=1,n=p
कृतास् कृ pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
सभायाम् सभा pos=n,g=f,c=7,n=s
परिकृष्टा परिकृष् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
एक एक pos=n,comp=y
वस्त्रा वस्त्र pos=n,g=f,c=1,n=s
रजस्वला रजस्वला pos=n,g=f,c=1,n=s