Original

कनिष्ठाच्छ्रुतकर्मा तु सर्वे सत्यपराक्रमाः ।प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः ॥ ६६ ॥

Segmented

कनिष्ठतः श्रुतकर्मा तु सर्वे सत्य-पराक्रमाः प्रद्युम्नो यादृशः कृष्ण तादृशास् ते महा-रथाः

Analysis

Word Lemma Parse
कनिष्ठतः कनिष्ठ pos=a,g=m,c=5,n=s
श्रुतकर्मा श्रुतकर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
सत्य सत्य pos=a,comp=y
पराक्रमाः पराक्रम pos=n,g=m,c=1,n=p
प्रद्युम्नो प्रद्युम्न pos=n,g=m,c=1,n=s
यादृशः यादृश pos=a,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
तादृशास् तादृश pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p