Original

प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् ।अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥ ६५ ॥

Segmented

प्रतिविन्ध्यो युधिष्ठिरात् सुतसोमो वृकोदरात् अर्जुनात् श्रुतकीर्तिः तु शतानीकस् तु नाकुलिः

Analysis

Word Lemma Parse
प्रतिविन्ध्यो प्रतिविन्ध्य pos=n,g=m,c=1,n=s
युधिष्ठिरात् युधिष्ठिर pos=n,g=m,c=5,n=s
सुतसोमो सुतसोम pos=n,g=m,c=1,n=s
वृकोदरात् वृकोदर pos=n,g=m,c=5,n=s
अर्जुनात् अर्जुन pos=n,g=m,c=5,n=s
श्रुतकीर्तिः श्रुतकीर्ति pos=n,g=m,c=1,n=s
तु तु pos=i
शतानीकस् शतानीक pos=n,g=m,c=1,n=s
तु तु pos=i
नाकुलिः नाकुलि pos=n,g=m,c=1,n=s