Original

पञ्चेमे पञ्चभिर्जाताः कुमाराश्चामितौजसः ।एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दन ॥ ६४ ॥

Segmented

पञ्चा इमे पञ्चभिः जाताः कुमाराः च अमित-ओजसः एतेषाम् अप्य् अवेक्षा-अर्थम् त्रा अस्मि जनार्दन

Analysis

Word Lemma Parse
पञ्चा पञ्चन् pos=n,g=m,c=1,n=s
इमे इदम् pos=n,g=m,c=1,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
जाताः जन् pos=va,g=m,c=1,n=p,f=part
कुमाराः कुमार pos=n,g=m,c=1,n=p
pos=i
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
एतेषाम् एतद् pos=n,g=m,c=6,n=p
अप्य् अपि pos=i
अवेक्षा अवेक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्रा त्रा pos=va,g=f,c=1,n=s,f=krtya
अस्मि अस् pos=v,p=1,n=s,l=lat
जनार्दन जनार्दन pos=n,g=m,c=8,n=s