Original

नन्विमे शरणं प्राप्तान्न त्यजन्ति कदाचन ।ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः ॥ ६३ ॥

Segmented

ननु इमे शरणम् प्राप्तान् न त्यजन्ति कदाचन ते माम् शरणम् आपन्नाम् न अन्वपद्यन्त पाण्डवाः

Analysis

Word Lemma Parse
ननु ननु pos=i
इमे इदम् pos=n,g=m,c=1,n=p
शरणम् शरण pos=n,g=n,c=2,n=s
प्राप्तान् प्राप् pos=va,g=m,c=2,n=p,f=part
pos=i
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
कदाचन कदाचन pos=i
ते तद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
आपन्नाम् आपद् pos=va,g=f,c=2,n=s,f=part
pos=i
अन्वपद्यन्त अनुपद् pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p