Original

आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत ।भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे ॥ ६२ ॥

Segmented

आत्मा हि जायते तस्याम् तस्मात् जाया भवति उत भर्ता च भार्यया रक्ष्यः कथम्

Analysis

Word Lemma Parse
आत्मा आत्मन् pos=n,g=m,c=1,n=s
हि हि pos=i
जायते जन् pos=v,p=3,n=s,l=lat
तस्याम् तद् pos=n,g=f,c=7,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
जाया जाया pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i
भर्ता भर्तृ pos=n,g=m,c=1,n=s
pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s
रक्ष्यः रक्षय् pos=va,g=m,c=1,n=s,f=krtya
कथम् कथम् pos=i