Original

भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता ।प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥ ६१ ॥

Segmented

भार्यायाम् रक्ष्यमाणायाम् प्रजा भवति रक्षिता प्रजायाम् रक्ष्यमाणायाम् आत्मा भवति रक्षितः

Analysis

Word Lemma Parse
भार्यायाम् भार्या pos=n,g=f,c=7,n=s
रक्ष्यमाणायाम् रक्ष् pos=va,g=f,c=7,n=s,f=part
प्रजा प्रजा pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
रक्षिता रक्ष् pos=va,g=f,c=1,n=s,f=part
प्रजायाम् प्रजा pos=n,g=f,c=7,n=s
रक्ष्यमाणायाम् रक्ष् pos=va,g=f,c=7,n=s,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
रक्षितः रक्ष् pos=va,g=m,c=1,n=s,f=part