Original

शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा ।यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि ॥ ६० ॥

Segmented

शाश्वतो ऽयम् धर्म-पथः सद्भिः आचरितः सदा यद् भार्याम् परिरक्षन्ति भर्तारो अल्प-बलाः अपि

Analysis

Word Lemma Parse
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
पथः पथ pos=n,g=m,c=1,n=s
सद्भिः अस् pos=va,g=m,c=3,n=p,f=part
आचरितः आचर् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
यद् यत् pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
परिरक्षन्ति परिरक्ष् pos=v,p=3,n=p,l=lat
भर्तारो भर्तृ pos=n,g=m,c=1,n=p
अल्प अल्प pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
अपि अपि pos=i