Original

ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम् ।निकृत्योपचरन्वध्य एष धर्मः सनातनः ॥ ६ ॥

Segmented

ततः सर्वे ऽभिषिञ्चामो धर्मराजम् युधिष्ठिरम् निकृत्या उपचः वध्य एष धर्मः सनातनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽभिषिञ्चामो अभिषिच् pos=v,p=1,n=p,l=lat
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
निकृत्या निकृति pos=n,g=f,c=3,n=s
उपचः उपचर् pos=va,g=m,c=1,n=s,f=part
वध्य वध् pos=va,g=m,c=1,n=s,f=krtya
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s