Original

धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् ।यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन ॥ ५९ ॥

Segmented

बलम् भीमसेनस्य धिक् पार्थस्य यौ माम् विप्रकृताम् क्षुद्रैः मर्षयेताम् जनार्दन

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=2,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
धिक् पार्थ pos=n,g=m,c=6,n=s
पार्थस्य धनुष्मत् pos=a,g=m,c=6,n=p
यौ यद् pos=n,g=m,c=1,n=d
माम् मद् pos=n,g=,c=2,n=s
विप्रकृताम् विप्रकृ pos=va,g=f,c=2,n=s,f=part
क्षुद्रैः क्षुद्र pos=a,g=m,c=3,n=p
मर्षयेताम् मर्षय् pos=v,p=3,n=d,l=vidhilin
जनार्दन जनार्दन pos=n,g=m,c=8,n=s