Original

नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः ।स्नुषा भवामि धर्मेण साहं दासीकृता बलात् ॥ ५७ ॥

Segmented

ननु अहम् कृष्ण भीष्मस्य धृतराष्ट्रस्य च उभयोः स्नुषा भवामि धर्मेण सा अहम् दासीकृता बलात्

Analysis

Word Lemma Parse
ननु ननु pos=i
अहम् मद् pos=n,g=,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
स्नुषा स्नुषा pos=n,g=f,c=1,n=s
भवामि भू pos=v,p=1,n=s,l=lat
धर्मेण धर्म pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
दासीकृता दासीकृ pos=va,g=f,c=1,n=s,f=part
बलात् बल pos=n,g=n,c=5,n=s