Original

दासीभावेन भोक्तुं मामीषुस्ते मधुसूदन ।जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्वथ वृष्णिषु ॥ ५६ ॥

Segmented

दासी-भावेन भोक्तुम् माम् ईषुस् ते मधुसूदन जीवत्सु पाण्डु-पुत्रेषु पाञ्चालेषु अथ वृष्णिषु

Analysis

Word Lemma Parse
दासी दासी pos=n,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
भोक्तुम् भुज् pos=vi
माम् मद् pos=n,g=,c=2,n=s
ईषुस् इष् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
जीवत्सु जीव् pos=va,g=m,c=7,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
पाञ्चालेषु पाञ्चाल pos=n,g=m,c=7,n=p
अथ अथ pos=i
वृष्णिषु वृष्णि pos=n,g=m,c=7,n=p