Original

राजमध्ये सभायां तु रजसाभिसमीरिताम् ।दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः ॥ ५५ ॥

Segmented

राज-मध्ये सभायाम् तु रजसा अभिसमीरिताम् दृष्ट्वा च माम् धार्तराष्ट्राः प्राहसन् पाप-चेतसः

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
तु तु pos=i
रजसा रजस् pos=n,g=n,c=3,n=s
अभिसमीरिताम् अभिसमीरय् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
pos=i
माम् मद् pos=n,g=,c=2,n=s
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
प्राहसन् प्रहस् pos=v,p=3,n=p,l=lan
पाप पाप pos=n,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p