Original

सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन ।ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः ॥ ५२ ॥

Segmented

सा ते ऽहम् दुःखम् आख्यास्ये प्रणयात् मधुसूदन ईशस् त्वम् सर्व-भूतानाम् ये दिव्या ये च मानुषाः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
आख्यास्ये आख्या pos=v,p=1,n=s,l=lrt
प्रणयात् प्रणय pos=n,g=m,c=5,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
ईशस् ईश pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
दिव्या दिव्य pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
मानुषाः मानुष pos=a,g=m,c=1,n=p