Original

मर्त्यता चैव भूतानाममरत्वं दिवौकसाम् ।त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् ॥ ५१ ॥

Segmented

मर्त्यता च एव भूतानाम् अमर-त्वम् दिवौकसाम् त्वयि सर्वम् महा-बाहो लोक-कार्यम् प्रतिष्ठितम्

Analysis

Word Lemma Parse
मर्त्यता मर्त्यता pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
अमर अमर pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
त्वयि त्वद् pos=n,g=,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
लोक लोक pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=1,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part