Original

त्वं प्रभुस्त्वं विभुस्त्वं भूरात्मभूस्त्वं सनातनः ।लोकपालाश्च लोकाश्च नक्षत्राणि दिशो दश ।नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम् ॥ ५० ॥

Segmented

त्वम् प्रभुस् त्वम् विभुस् त्वम् भूः आत्म-भूः त्वम् सनातनः लोकपालाः च लोकाः च नक्षत्राणि दिशो दश नभः चन्द्रः च सूर्यः च त्वयि सर्वम् प्रतिष्ठितम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रभुस् प्रभु pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विभुस् विभु pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भूः भू pos=n,g=f,c=1,n=s
आत्म आत्मन् pos=n,comp=y
भूः भू pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
लोकपालाः लोकपाल pos=n,g=m,c=1,n=p
pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
pos=i
नक्षत्राणि नक्षत्र pos=n,g=n,c=1,n=p
दिशो दिश् pos=n,g=f,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
नभः नभस् pos=n,g=n,c=1,n=s
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
pos=i
सूर्यः सूर्य pos=n,g=m,c=1,n=s
pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part