Original

राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम् ।सर्वधर्मोपपन्नानां त्वं गतिः पुरुषोत्तम ॥ ४९ ॥

Segmented

राजर्षीणाम् पुण्य-कृताम् आहवेषु अनिवर्तिन् सर्व-धर्म-उपपन्नानाम् त्वम् गतिः पुरुषोत्तम

Analysis

Word Lemma Parse
राजर्षीणाम् राजर्षि pos=n,g=m,c=6,n=p
पुण्य पुण्य pos=n,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
आहवेषु आहव pos=n,g=m,c=7,n=p
अनिवर्तिन् अनिवर्तिन् pos=a,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
उपपन्नानाम् उपपद् pos=va,g=m,c=6,n=p,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
पुरुषोत्तम पुरुषोत्तम pos=n,g=m,c=8,n=s