Original

विद्यातपोऽभितप्तानां तपसा भावितात्मनाम् ।आत्मदर्शनसिद्धानामृषीणामृषिसत्तम ॥ ४८ ॥

Segmented

विद्या-तपः ऽभितप्तानाम् तपसा भावितात्मनाम् आत्म-दर्शन-सिद्धानाम् ऋषीणाम् ऋषि-सत्तम

Analysis

Word Lemma Parse
विद्या विद्या pos=n,comp=y
तपः तपस् pos=n,g=n,c=1,n=s
ऽभितप्तानाम् अभितप् pos=va,g=m,c=6,n=p,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p
आत्म आत्मन् pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
सिद्धानाम् सिद्ध pos=a,g=m,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
ऋषि ऋषि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s