Original

दिवं ते शिरसा व्याप्तं पद्भ्यां च पृथिवी विभो ।जठरं ते इमे लोकाः पुरुषोऽसि सनातनः ॥ ४७ ॥

Segmented

दिवम् ते शिरसा व्याप्तम् पद्भ्याम् च पृथिवी विभो जठरम् ते इमे लोकाः पुरुषो ऽसि सनातनः

Analysis

Word Lemma Parse
दिवम् दिव pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
व्याप्तम् व्याप् pos=va,g=n,c=1,n=s,f=part
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s
जठरम् जठर pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
इमे इदम् pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
सनातनः सनातन pos=a,g=m,c=1,n=s