Original

साध्यानामपि देवानां वसूनामीश्वरेश्वरः ।लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् ॥ ४६ ॥

Segmented

साध्यानाम् अपि देवानाम् वसूनाम् ईश्वर-ईश्वरः लोक-भावन लोक-ईश यथा त्वाम् नारदो ऽब्रवीत्

Analysis

Word Lemma Parse
साध्यानाम् साध्य pos=n,g=m,c=6,n=p
अपि अपि pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
वसूनाम् वसु pos=n,g=m,c=6,n=p
ईश्वर ईश्वर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
भावन भावन pos=a,g=m,c=8,n=s
लोक लोक pos=n,comp=y
ईश ईश pos=n,g=m,c=8,n=s
यथा यथा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
नारदो नारद pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan