Original

ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम ।सत्याद्यज्ञोऽसि संभूतः कश्यपस्त्वां यथाब्रवीत् ॥ ४५ ॥

Segmented

ऋषयस् त्वाम् क्षमाम् आहुः सत्यम् च पुरुषोत्तम सत्याद् यज्ञो ऽसि सम्भूतः कश्यपस् त्वाम् यथा ब्रवीत्

Analysis

Word Lemma Parse
ऋषयस् ऋषि pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
क्षमाम् क्षमा pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
सत्यम् सत्य pos=n,g=n,c=2,n=s
pos=i
पुरुषोत्तम पुरुषोत्तम pos=n,g=m,c=8,n=s
सत्याद् सत्य pos=n,g=n,c=5,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
सम्भूतः सम्भू pos=va,g=m,c=1,n=s,f=part
कश्यपस् कश्यप pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
यथा यथा pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan