Original

पूर्वे प्रजानिसर्गे त्वामाहुरेकं प्रजापतिम् ।स्रष्टारं सर्वभूतानामसितो देवलोऽब्रवीत् ॥ ४३ ॥

Segmented

पूर्वे प्रजा-निसर्गे त्वाम् आहुः एकम् प्रजापतिम् स्रष्टारम् सर्व-भूतानाम् असितो देवलो ऽब्रवीत्

Analysis

Word Lemma Parse
पूर्वे पूर्व pos=n,g=m,c=1,n=p
प्रजा प्रजा pos=n,comp=y
निसर्गे निसर्ग pos=n,g=m,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
एकम् एक pos=n,g=m,c=2,n=s
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s
स्रष्टारम् स्रष्टृ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
असितो असित pos=n,g=m,c=1,n=s
देवलो देवल pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan