Original

पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह ।अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी ॥ ४२ ॥

Segmented

पाञ्चाली पुण्डरीकाक्षम् आसीनम् यादवैः सह अभिगम्य अब्रवीत् कृष्णा शरण्यम् शरण-एषिणी

Analysis

Word Lemma Parse
पाञ्चाली पाञ्चाली pos=n,g=f,c=1,n=s
पुण्डरीकाक्षम् पुण्डरीकाक्ष pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
यादवैः यादव pos=n,g=m,c=3,n=p
सह सह pos=i
अभिगम्य अभिगम् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
शरण्यम् शरण्य pos=a,g=m,c=2,n=s
शरण शरण pos=n,comp=y
एषिणी एषिन् pos=a,g=f,c=1,n=s