Original

तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु ।धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता ॥ ४१ ॥

Segmented

तस्मिन् वीर-समावाये संरब्धेषु अथ राजसु धृष्टद्युम्न-मुखैः वीरैः भ्रातृभिः परिवारिता

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
वीर वीर pos=n,comp=y
समावाये समावाय pos=n,g=m,c=7,n=s
संरब्धेषु संरभ् pos=va,g=m,c=7,n=p,f=part
अथ अथ pos=i
राजसु राजन् pos=n,g=m,c=7,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
मुखैः मुख pos=n,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
परिवारिता परिवारय् pos=va,g=f,c=1,n=s,f=part