Original

अनन्यः पार्थ मत्तस्त्वमहं त्वत्तश्च भारत ।नावयोरन्तरं शक्यं वेदितुं भरतर्षभ ॥ ४० ॥

Segmented

अनन्यः पार्थ मत्तस् त्वम् अहम् त्वत्तः च भारत न नौ अन्तरम् शक्यम् वेदितुम् भरत-ऋषभ

Analysis

Word Lemma Parse
अनन्यः अनन्य pos=a,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
मत्तस् मद् pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s
pos=i
नौ मद् pos=n,g=,c=6,n=d
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
वेदितुम् विद् pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s