Original

नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम् ।लोकाल्लोकमिमं प्राप्तौ नरनारायणावृषी ॥ ३९ ॥

Segmented

नरस् त्वम् असि दुर्धर्ष हरिः नारायणो ह्य् अहम् लोकान् लोकम् इमम् प्राप्तौ नर-नारायणौ ऋषी

Analysis

Word Lemma Parse
नरस् नर pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
दुर्धर्ष दुर्धर्ष pos=a,g=m,c=8,n=s
हरिः हरि pos=n,g=m,c=1,n=s
नारायणो नारायण pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
लोकम् लोक pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
प्राप्तौ प्राप् pos=va,g=m,c=1,n=d,f=part
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
ऋषी ऋषि pos=n,g=m,c=1,n=d