Original

ममैव त्वं तवैवाहं ये मदीयास्तवैव ते ।यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ॥ ३८ ॥

Segmented

मे एव त्वम् ते एव अहम् ये मदीयास् ते एव ते यस् त्वाम् द्वेष्टि स माम् द्वेष्टि यस् त्वाम् अनु स माम् अनु

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
मदीयास् मदीय pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
यस् यद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
यस् यद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनु अनु pos=i
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अनु अनु pos=i