Original

वैशंपायन उवाच ।एवमुक्त्वा तदात्मानमात्मा कृष्णस्य पाण्डवः ।तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः ॥ ३७ ॥

Segmented

वैशम्पायन उवाच एवम् उक्त्वा तदा आत्मानम् आत्मा कृष्णस्य पाण्डवः तूष्णीम् आसीत् ततः पार्थम् इत्य् उवाच जनार्दनः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तदा तदा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तूष्णीम् तूष्णीम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
इत्य् इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s