Original

कृतवान्पुण्डरीकाक्ष बलदेवसहायवान् ।वैराजभवने चापि ब्रह्मणा न्यवसः सह ॥ ३६ ॥

Segmented

कृतवान् पुण्डरीकाक्ष बलदेव-सहायवान् वैराज-भवने च अपि ब्रह्मणा न्यवसः सह

Analysis

Word Lemma Parse
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
पुण्डरीकाक्ष पुण्डरीकाक्ष pos=n,g=m,c=8,n=s
बलदेव बलदेव pos=n,comp=y
सहायवान् सहायवत् pos=a,g=m,c=1,n=s
वैराज वैराज pos=n,comp=y
भवने भवन pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
न्यवसः निवस् pos=v,p=2,n=s,l=lan
सह सह pos=i