Original

नैवं पूर्वे नापरे वा करिष्यन्ति कृतानि ते ।कर्माणि यानि देव त्वं बाल एव महाद्युते ॥ ३५ ॥

Segmented

न एवम् पूर्वे न अपरे वा करिष्यन्ति कृतानि ते कर्माणि यानि देव त्वम् बाल एव महा-द्युति

Analysis

Word Lemma Parse
pos=i
एवम् एवम् pos=i
पूर्वे पूर्व pos=n,g=m,c=1,n=p
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
वा वा pos=i
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
कृतानि कृत pos=n,g=n,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
यानि यद् pos=n,g=n,c=2,n=p
देव देव pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
बाल बाल pos=n,g=m,c=1,n=s
एव एव pos=i
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s