Original

युगान्ते सर्वभूतानि संक्षिप्य मधुसूदन ।आत्मन्येवात्मसात्कृत्वा जगदास्से परंतप ॥ ३४ ॥

Segmented

युग-अन्ते सर्व-भूतानि संक्षिप्य मधुसूदन आत्मनि एव आत्मसात् कृत्वा जगद् आस्से परंतप

Analysis

Word Lemma Parse
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
संक्षिप्य संक्षिप् pos=vi
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
एव एव pos=i
आत्मसात् आत्मसात् pos=i
कृत्वा कृ pos=vi
जगद् जगन्त् pos=n,g=n,c=2,n=s
आस्से आस् pos=v,p=2,n=s,l=lat
परंतप परंतप pos=a,g=m,c=8,n=s