Original

आसीनं चित्तमध्ये त्वां दीप्यमानं स्वतेजसा ।आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत ॥ ३३ ॥

Segmented

आसीनम् चित्त-मध्ये त्वाम् दीप्यमानम् स्व-तेजसा आगम्य ऋषयः सर्वे अयाचन्त अभयम् अच्युत

Analysis

Word Lemma Parse
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
चित्त चित्त pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
आगम्य आगम् pos=va,g=m,c=1,n=s,f=krtya
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
अयाचन्त याच् pos=v,p=3,n=p,l=lan
अभयम् अभय pos=n,g=n,c=2,n=s
अच्युत अच्युत pos=n,g=m,c=8,n=s