Original

न क्रोधो न च मात्सर्यं नानृतं मधुसूदन ।त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु ॥ ३२ ॥

Segmented

न क्रोधो न च मात्सर्यम् न अनृतम् मधुसूदन त्वयि तिष्ठति दाशार्ह न नृशंस्यम् कुतो ऽनृजु

Analysis

Word Lemma Parse
pos=i
क्रोधो क्रोध pos=n,g=m,c=1,n=s
pos=i
pos=i
मात्सर्यम् मात्सर्य pos=n,g=n,c=1,n=s
pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
दाशार्ह दाशार्ह pos=n,g=m,c=8,n=s
pos=i
नृशंस्यम् नृशंस्य pos=n,g=n,c=1,n=s
कुतो कुतस् pos=i
ऽनृजु अनृजु pos=a,g=n,c=1,n=s