Original

तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन ।द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि ॥ ३१ ॥

Segmented

ताम् च भोगवतीम् पुण्याम् ऋषि-कान्ताम् जनार्दन द्वारकाम् आत्मसात् कृत्वा समुद्रम् गमयिष्यसि

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
भोगवतीम् भोगवती pos=n,g=f,c=2,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
ऋषि ऋषि pos=n,comp=y
कान्ताम् कान्त pos=a,g=f,c=2,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
आत्मसात् आत्मसात् pos=i
कृत्वा कृ pos=vi
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
गमयिष्यसि गमय् pos=v,p=2,n=s,l=lrt