Original

इरावत्यां तथा भोजः कार्तवीर्यसमो युधि ।गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ ॥ ३० ॥

Segmented

इरावत्याम् तथा भोजः कार्तवीर्य-समः युधि गोपतिस् तालकेतुः च त्वया विनिहतौ उभौ

Analysis

Word Lemma Parse
इरावत्याम् इरावती pos=n,g=f,c=7,n=s
तथा तथा pos=i
भोजः भोज pos=n,g=m,c=1,n=s
कार्तवीर्य कार्तवीर्य pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
गोपतिस् गोपति pos=n,g=m,c=1,n=s
तालकेतुः तालकेतु pos=n,g=m,c=1,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
विनिहतौ विनिहन् pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d