Original

वने तेऽभिययुः पार्थान्क्रोधामर्शसमन्विताः ।गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन् ॥ ३ ॥

Segmented

वने ते ऽभिययुः पार्थान् क्रोध-आमर्श-समन्विताः गर्हयन्तो धार्तराष्ट्रान् किम् कुर्म इति च अब्रुवन्

Analysis

Word Lemma Parse
वने वन pos=n,g=n,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽभिययुः अभिया pos=v,p=3,n=p,l=lit
पार्थान् पार्थ pos=n,g=m,c=2,n=p
क्रोध क्रोध pos=n,comp=y
आमर्श आमर्श pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p
गर्हयन्तो गर्हय् pos=va,g=m,c=1,n=p,f=part
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
किम् pos=n,g=n,c=2,n=s
कुर्म कृ pos=v,p=1,n=p,l=lat
इति इति pos=i
pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan