Original

इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् ।हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम् ॥ २९ ॥

Segmented

इन्द्रद्युम्नो हतः कोपाद् यवनः च कशेरुमान् हतः सौभ-पतिः शाल्वस् त्वया सौभम् च पातितम्

Analysis

Word Lemma Parse
इन्द्रद्युम्नो इन्द्रद्युम्न pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
कोपाद् कोप pos=n,g=m,c=5,n=s
यवनः यवन pos=n,g=m,c=1,n=s
pos=i
कशेरुमान् कशेरुमन्त् pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
सौभ सौभ pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
शाल्वस् शाल्व pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सौभम् सौभ pos=n,g=m,c=2,n=s
pos=i
पातितम् पातय् pos=va,g=n,c=1,n=s,f=part