Original

तथा पर्जन्यघोषेण रथेनादित्यवर्चसा ।अवाक्षीर्महिषीं भोज्यां रणे निर्जित्य रुक्मिणम् ॥ २८ ॥

Segmented

तथा पर्जन्य-घोषेण रथेन आदित्य-वर्चसा अवाक्षीः महिषीम् भोज्याम् रणे निर्जित्य रुक्मिणम्

Analysis

Word Lemma Parse
तथा तथा pos=i
पर्जन्य पर्जन्य pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
रथेन रथ pos=n,g=m,c=3,n=s
आदित्य आदित्य pos=n,comp=y
वर्चसा वर्चस् pos=n,g=m,c=3,n=s
अवाक्षीः वह् pos=v,p=2,n=s,l=lun
महिषीम् महिषी pos=n,g=f,c=2,n=s
भोज्याम् भोज्या pos=n,g=f,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
निर्जित्य निर्जि pos=vi
रुक्मिणम् रुक्मिन् pos=n,g=m,c=2,n=s