Original

सादिता मौरवाः पाशा निसुन्दनरकौ हतौ ।कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ॥ २६ ॥

Segmented

सादिता मौरवाः पाशा निसुन्द-नरकौ हतौ कृतः क्षेमः पुनः पन्थाः पुरम् प्राग्ज्योतिषम् प्रति

Analysis

Word Lemma Parse
सादिता सादय् pos=va,g=m,c=1,n=p,f=part
मौरवाः मौरव pos=a,g=m,c=1,n=p
पाशा पाश pos=n,g=m,c=1,n=p
निसुन्द निसुन्द pos=n,comp=y
नरकौ नरक pos=n,g=m,c=1,n=d
हतौ हन् pos=va,g=m,c=1,n=d,f=part
कृतः कृ pos=va,g=m,c=1,n=s,f=part
क्षेमः क्षेम pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
पन्थाः पथिन् pos=n,g=,c=1,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
प्राग्ज्योतिषम् प्राग्ज्योतिष pos=n,g=n,c=2,n=s
प्रति प्रति pos=i