Original

संप्राप्य दिवमाकाशमादित्यसदने स्थितः ।अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा ॥ २५ ॥

Segmented

सम्प्राप्य दिवम् आकाशम् आदित्य-सदने स्थितः अत्यरोचः च भूतात्मन् भास्करम् स्वेन तेजसा

Analysis

Word Lemma Parse
सम्प्राप्य सम्प्राप् pos=vi
दिवम् दिव् pos=n,g=m,c=2,n=s
आकाशम् आकाश pos=n,g=n,c=2,n=s
आदित्य आदित्य pos=n,comp=y
सदने सदन pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
अत्यरोचः अतिरुच् pos=v,p=2,n=s,l=lan
pos=i
भूतात्मन् भूतात्मन् pos=n,g=m,c=8,n=s
भास्करम् भास्कर pos=n,g=m,c=2,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s