Original

शिशुर्भूत्वा दिवं खं च पृथिवीं च परंतप ।त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा ॥ २४ ॥

Segmented

शिशुः भूत्वा दिवम् खम् च पृथिवीम् च परंतप त्रिभिः विक्रमणैः कृष्ण क्रान्तवान् असि तेजसा

Analysis

Word Lemma Parse
शिशुः शिशु pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
दिवम् दिव् pos=n,g=m,c=2,n=s
खम् pos=n,g=n,c=2,n=s
pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
त्रिभिः त्रि pos=n,g=n,c=3,n=p
विक्रमणैः विक्रमण pos=n,g=n,c=3,n=p
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
क्रान्तवान् क्रम् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
तेजसा तेजस् pos=n,g=n,c=3,n=s