Original

अदितेरपि पुत्रत्वमेत्य यादवनन्दन ।त्वं विष्णुरिति विख्यात इन्द्रादवरजो भुवि ॥ २३ ॥

Segmented

अदितेः अपि पुत्र-त्वम् एत्य यादव-नन्दन त्वम् विष्णुः इति विख्यात इन्द्राद् अवरजो भुवि

Analysis

Word Lemma Parse
अदितेः अदिति pos=n,g=f,c=6,n=s
अपि अपि pos=i
पुत्र पुत्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
एत्य pos=vi
यादव यादव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यात विख्या pos=va,g=m,c=1,n=s,f=part
इन्द्राद् इन्द्र pos=n,g=m,c=5,n=s
अवरजो अवरज pos=n,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s