Original

शतं शतसहस्राणि सुवर्णस्य जनार्दन ।एकैकस्मिंस्तदा यज्ञे परिपूर्णानि भागशः ॥ २२ ॥

Segmented

शतम् शत-सहस्राणि सुवर्णस्य जनार्दन एक-एकस्मिन् तदा यज्ञे परिपूर्णानि भागशः

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
सुवर्णस्य सुवर्ण pos=n,g=n,c=6,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
एक एक pos=n,comp=y
एकस्मिन् एक pos=n,g=m,c=7,n=s
तदा तदा pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
परिपूर्णानि परिपृ pos=va,g=n,c=1,n=p,f=part
भागशः भागशस् pos=i