Original

तुरायणादिभिर्देव क्रतुभिर्भूरिदक्षिणैः ।अयजो भूरितेजा वै कृष्ण चैत्ररथे वने ॥ २१ ॥

Segmented

तुरायण-आदिभिः देव क्रतुभिः भूरि-दक्षिणैः अयजो भूरि-तेजाः वै कृष्ण चैत्ररथे वने

Analysis

Word Lemma Parse
तुरायण तुरायण pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
देव देव pos=n,g=m,c=8,n=s
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
भूरि भूरि pos=n,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
अयजो यज् pos=v,p=2,n=s,l=lan
भूरि भूरि pos=n,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वै वै pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
चैत्ररथे चैत्ररथ pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s