Original

वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः ।अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम ॥ २० ॥

Segmented

वायुः वैश्रवणो रुद्रः कालः खम् पृथिवी दिशः अजः चराचर-गुरुः स्रष्टा त्वम् पुरुषोत्तम

Analysis

Word Lemma Parse
वायुः वायु pos=n,g=m,c=1,n=s
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
रुद्रः रुद्र pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
खम् pos=n,g=n,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
अजः अज pos=n,g=m,c=1,n=s
चराचर चराचर pos=n,comp=y
गुरुः गुरु pos=n,g=m,c=1,n=s
स्रष्टा स्रष्टृ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरुषोत्तम पुरुषोत्तम pos=n,g=m,c=8,n=s