Original

पाञ्चालस्य च दायादा धृष्टकेतुश्च चेदिपः ।केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः ॥ २ ॥

Segmented

पाञ्चालस्य च दायादा धृष्टकेतुः च चेदिपः केकयाः च महा-वीर्याः भ्रातरो लोक-विश्रुताः

Analysis

Word Lemma Parse
पाञ्चालस्य पाञ्चाल pos=n,g=m,c=6,n=s
pos=i
दायादा दायाद pos=n,g=m,c=1,n=p
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
चेदिपः चेदिप pos=n,g=m,c=1,n=s
केकयाः केकय pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
लोक लोक pos=n,comp=y
विश्रुताः विश्रु pos=va,g=m,c=1,n=p,f=part