Original

कृत्वा तत्कर्म लोकानामृषभः सर्वलोकजित् ।अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् ॥ १७ ॥

Segmented

कृत्वा तत् कर्म लोकानाम् ऋषभः सर्व-लोक-जित् अवधीस् त्वम् रणे सर्वान् समेतान् दैत्य-दानवान्

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
जित् जित् pos=a,g=m,c=1,n=s
अवधीस् वध् pos=v,p=2,n=s,l=lun
त्वम् त्वद् pos=n,g=,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
समेतान् समे pos=va,g=m,c=2,n=p,f=part
दैत्य दैत्य pos=n,comp=y
दानवान् दानव pos=n,g=m,c=2,n=p