Original

निहत्य नरकं भौममाहृत्य मणिकुण्डले ।प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः ॥ १६ ॥

Segmented

निहत्य नरकम् भौमम् आहृत्य मणि-कुण्डले प्रथम-उत्पादितम् कृष्ण मेध्यम् अश्वम् अवासृजः

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
नरकम् नरक pos=n,g=m,c=2,n=s
भौमम् भौम pos=a,g=m,c=2,n=s
आहृत्य आहृ pos=vi
मणि मणि pos=n,comp=y
कुण्डले कुण्डल pos=n,g=n,c=7,n=s
प्रथम प्रथम pos=a,comp=y
उत्पादितम् उत्पादय् pos=va,g=m,c=2,n=s,f=part
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
मेध्यम् मेध्य pos=a,g=m,c=2,n=s
अश्वम् अश्व pos=n,g=m,c=2,n=s
अवासृजः अवसृज् pos=v,p=2,n=s,l=lan