Original

क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव ।निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः ॥ १५ ॥

Segmented

क्षेत्रज्ञः सर्व-भूतानाम् आदिः अन्तः च केशव निधानम् तपसाम् कृष्ण यज्ञस् त्वम् च सनातनः

Analysis

Word Lemma Parse
क्षेत्रज्ञः क्षेत्रज्ञ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
आदिः आदि pos=n,g=m,c=1,n=s
अन्तः अन्त pos=n,g=m,c=1,n=s
pos=i
केशव केशव pos=n,g=m,c=8,n=s
निधानम् निधान pos=n,g=n,c=1,n=s
तपसाम् तपस् pos=n,g=n,c=6,n=p
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
यज्ञस् यज्ञ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
सनातनः सनातन pos=a,g=m,c=1,n=s